您现在的位置: 佛门网 >> 佛经 >> 雨宝陀罗尼 >> 雨宝陀罗尼 >> 正文

佛经上的雨宝陀罗尼和转译的梵音对照

因为你们的支持,让我们的弘法事业走的更远

以下仅供参考:

佛经上的雨宝陀罗尼(和转译的梵音对照)

曩谟(引)婆(去声)誐嚩帝(一)
namo bhāgavate
嚩日啰(二合)驮啰(二)
vajra dhara
娑(引)誐啰捏(奴逸切)具洒(引)耶(三)
sāgara nirgho ṣāya
怛他(引)[薜/子]多(引)野(四引)
tathāgatāya
怛你也(二合)他(引)唵素噜闭(五)
tadyathā oṃ surupe
跋捺啰(二合)嚩底(丁以切六)
bhandra vati
瞢誐阿左㘑(七)
moṃ ga a ca le
阿左跛㘑(八)
a ca pa le
嗢(鸟骨切)伽(引)跢你(九)
u ghā ta ni
嗢陛娜你(十)
u bhe da ni
萨写嚩底(十一)
sa sya va ti
驮(引)娘(上声)嚩底(丁以切十二)
dhā dyā va ti
驮曩嚩底(十三)
dha na va ti
室唎(二合)么底(十四)
śrī ma ti
钵啰(二合)婆嚩底(十五)
pra bha va ti
阿(上声)么㘑(十六)
a ma le
尾么黎(十七)
vi ma le
噜噜(十八)
ru ru
素噜闭(十九)
su rū pe
尾么黎(二十)
vi ma le
阿娜多悉帝(二合二十一)
a na ta ste
尾娜多悉帝(二合二十二)
vi na ta ste
尾湿嚩(二合)计如(二十三)
vi śva ke śi
鸯矩㘑(二十四)
aṅkule
瞢矩㘑(二十五)
moṃ ku le
地地冥(二十六)
dhi dhi me
度度冥(二十七)
dhu dhu me
跢跢㘑(二十八)
ta ta le
多啰多啰(二十九)
tara tara
嚩日㘑(二合三十)
vajri
阿(引)袜跢你(三十一)
a vanta ni
步计屋计(三十二)
bhu kke o kke
吒计吒计(三十三)
ṭa ke ṭa ke
袜啰洒(二合)尼(三十四)
va rṣa ṇi
你涩播(二合引)娜你(三十五)
ni ṣpā na ni
婆誐挽(三十六)
bhagavaṃ
嚩日啰(二合)驮啰(三十七)
vajra dhara
娑(引)誐啰(三十八)
sā ga ra
捏具(引)衫(三十九)
ni rgho ṣaṃ
怛他(引)蘖跢么弩娑磨(二合)啰(四十)
ta thā ga ta ma nu sma ra
娑么(二合)啰娑么(二合)啰(四十一)
sma ra sma ra
萨嚩怛他(引)孽跢(四十二)
sarva tathāgata
萨底也(二合四十三)
sa tya
么弩娑么(二合)啰(四十四)
ma nu sma ra
僧伽萨底也(二合)么弩娑么(二合)啰(四十五)
saṃgha satya manu smara
怛吒怛吒(四十六)
taṭa taṭa
布(引)啰布(引)啰(四十七)
pū ra pū ra
布(引)啰也布(引)啰野(四十八)
pū ra ya pū ra ya
婆啰婆(去声)啰婆(去声)啰抳(四十九)
bhara bhara bharaṇi
素瞢誐丽(五十)
su moṃ ga le
扇(引)跢么底(五十一)
śānta mati
瞢誐攞么底(五十二)
moṃ ga la ma ti
钵啰(二合)婆(引)么底摩诃(引)么底(五十三)
pra bhā ma ti  ma hā ma ti
素婆捺啰(二合)嚩底(五十四)
su bha ndra va ti
阿(引)蘖蹉(引)阿(引)蘖蹉(五十五引)
ā ga cchā ā ga cchā
三么野么弩娑么(二合)啰娑嚩(二合引)贺(引五十六)
samaya manu smara svāhā
阿驮(引)啰拏么弩娑么(二合)啰娑嚩(二合引)贺(引五十七)
ā dhā ra nu manu smara svāhā
钵啰(二合)婆(去声引)嚩么弩娑么(二合)啰娑嚩(二合)贺(引五十八)
pra bhā va ma nu sma ra svāhā
驮哩(二合)底么弩娑么(二合)啰娑嚩(二合引)贺(五十九引)
dhṛ ti ma nu sma ra svāhā
尾惹野么弩娑么(二合)啰娑嚩(二合)贺(引六十)
vijaya manu smara svāhā
萨嚩萨怛嚩(二合)尾惹野么弩娑么(二合)啰娑嚩(二合引)贺(引六十一)
sarva satva vijaya manu smara svāhā

相关栏目:雨宝陀罗尼学佛答疑请进入:学佛有问必答网常见问答集锦(还可以免费人工答疑)

——————【欢迎支持我们,按月赞助者,网站留名+功德回向】——————


(微信扫一扫或长按二维码赞助支持)